Original

कथं च निःसराम्यस्मान् नित्योद्वेगो ऽस्मि नायकाः मा भून्मे मृत्युरचिराद् अक्षीणे पापसंचये ॥

Segmented

कथम् च निःसरामि अस्मात् नित्य-उद्वेगः अस्मि नायकाः मा भून् मृत्युः अचिरतः अक्षीणे पाप-संचये

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
निःसरामि निःसृ pos=v,p=1,n=s,l=lat
अस्मात् इदम् pos=n,g=n,c=5,n=s
नित्य नित्य pos=a,comp=y
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
नायकाः नायक pos=n,g=m,c=8,n=p
मा मा pos=i
भून् मद् pos=n,g=,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अचिरतः अचिर pos=a,g=n,c=5,n=s
अक्षीणे अक्षीण pos=a,g=m,c=7,n=s
पाप पाप pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s