Original

अनेकदोषदुष्टेन मया पापेन नायकाः यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥

Segmented

अनेक-दोष-दुष्टेन मया पापेन नायकाः यत् कृतम् दारुणम् पापम् तत् सर्वम् देशयामि अहम्

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
दोष दोष pos=n,comp=y
दुष्टेन दुष् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पापेन पाप pos=a,g=m,c=3,n=s
नायकाः नायक pos=n,g=m,c=8,n=p
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दारुणम् दारुण pos=a,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
देशयामि देशय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s