Original

रत्नत्रये ऽपकारो यो मातापितृषु वा मया गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः ॥

Segmented

रत्नत्रये अपकारः यो माता-पितृषु वा मया गुरुषु अन्येषु वा क्षेपात् काय-वाच्-बुद्धिभिः कृतः

Analysis

Word Lemma Parse
रत्नत्रये रत्नत्रय pos=n,g=n,c=7,n=s
अपकारः अपकार pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
माता माता pos=n,comp=y
पितृषु पितृ pos=n,g=m,c=7,n=p
वा वा pos=i
मया मद् pos=n,g=,c=3,n=s
गुरुषु गुरु pos=n,g=m,c=7,n=p
अन्येषु अन्य pos=n,g=m,c=7,n=p
वा वा pos=i
क्षेपात् क्षेप pos=n,g=m,c=5,n=s
काय काय pos=n,comp=y
वाच् वाच् pos=n,comp=y
बुद्धिभिः बुद्धि pos=n,g=f,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part