Original

महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः ॥

Segmented

महीधरा रत्न-मयाः तथा अन्ये वन-प्रदेशाः च विवेक-रम्याः लताः स पुष्प-आभरण-उज्ज्वलाः च द्रुमाः च ये सत्-फल-नम्र-शाखा

Analysis

Word Lemma Parse
महीधरा महीधर pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
प्रदेशाः प्रदेश pos=n,g=m,c=1,n=p
pos=i
विवेक विवेक pos=n,comp=y
रम्याः रम्य pos=a,g=m,c=1,n=p
लताः लता pos=n,g=f,c=1,n=p
pos=i
पुष्प पुष्प pos=n,comp=y
आभरण आभरण pos=n,comp=y
उज्ज्वलाः उज्ज्वल pos=a,g=m,c=1,n=p
pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सत् अस् pos=va,comp=y,f=part
फल फल pos=n,comp=y
नम्र नम्र pos=a,comp=y
शाखा शाखा pos=n,g=m,c=1,n=p