Original

अनादिमति संसारे जन्मन्यत्रैव वा पुनः यन्मया पशुना पापं कृतं कारितमेव वा ॥

Segmented

अनादिमति संसारे जन्मनि अत्र एव वा पुनः यत् मया पशुना पापम् कृतम् कारितम् एव वा

Analysis

Word Lemma Parse
अनादिमति अनादिमत् pos=a,g=m,c=7,n=s
संसारे संसार pos=n,g=m,c=7,n=s
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
अत्र अत्र pos=i
एव एव pos=i
वा वा pos=i
पुनः पुनर् pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पशुना पशु pos=n,g=m,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
वा वा pos=i