Original

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् ॥

Segmented

सर्व-क्षेत्र-अणु-संख्या च प्रणामैः प्रणमामि अहम् सर्वत्र अध्व-गतान् बुद्धान् सहधर्म-गण-उत्तमान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
क्षेत्र क्षेत्र pos=n,comp=y
अणु अणु pos=n,comp=y
संख्या संख्या pos=n,g=m,c=3,n=p
pos=i
प्रणामैः प्रणाम pos=n,g=m,c=3,n=p
प्रणमामि प्रणम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सर्वत्र सर्वत्र pos=i
अध्व अध्वन् pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
बुद्धान् बुद्ध pos=n,g=m,c=2,n=p
सहधर्म सहधर्म pos=n,comp=y
गण गण pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p