Original

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा ॥

Segmented

स्वर-अङ्ग-सागरैः स्तोत्रैः स्तौमि च अहम् गुण-उदधींर् स्तुति-संगीति-मेघाः च संभवन्तु एषु

Analysis

Word Lemma Parse
स्वर स्वर pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
सागरैः सागर pos=n,g=n,c=3,n=p
स्तोत्रैः स्तोत्र pos=n,g=n,c=3,n=p
स्तौमि स्तु pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
गुण गुण pos=n,comp=y
उदधींर् उदधि pos=n,g=m,c=2,n=p
स्तुति स्तुति pos=n,comp=y
संगीति संगीति pos=n,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
pos=i
संभवन्तु सम्भू pos=v,p=3,n=p,l=lot
एषु इदम् pos=n,g=m,c=7,n=p