Original

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् ॥

Segmented

सर्व-सद्धर्म-रत्नेषु चैत्येषु प्रतिमासु च पुष्प-रत्न-आदि-वर्षाः च प्रवर्तन्ताम् निरन्तरम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
सद्धर्म सद्धर्म pos=n,comp=y
रत्नेषु रत्न pos=n,g=n,c=7,n=p
चैत्येषु चैत्य pos=n,g=n,c=7,n=p
प्रतिमासु प्रतिमा pos=n,g=f,c=7,n=p
pos=i
पुष्प पुष्प pos=n,comp=y
रत्न रत्न pos=n,comp=y
आदि आदि pos=n,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
pos=i
प्रवर्तन्ताम् प्रवृत् pos=v,p=3,n=p,l=lot
निरन्तरम् निरन्तर pos=a,g=n,c=2,n=s