Original

यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥

Segmented

यावन्ति पुष्पाणि फलानि च एव भैषज्य-जातानि च यानि सन्ति रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छ-मनोरमाणि

Analysis

Word Lemma Parse
यावन्ति यावत् pos=a,g=n,c=1,n=p
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
भैषज्य भैषज्य pos=n,comp=y
जातानि जन् pos=va,g=n,c=1,n=p,f=part
pos=i
यानि यद् pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
रत्नानि रत्न pos=n,g=n,c=1,n=p
यावन्ति यावत् pos=a,g=n,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
जलानि जल pos=n,g=n,c=1,n=p
pos=i
स्वच्छ स्वच्छ pos=a,comp=y
मनोरमाणि मनोरम pos=a,g=n,c=1,n=p