Original

सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि ॥

Segmented

सुवर्ण-दण्डैः कमनीय-रूपैः संसक्तमुक्तानि प्रधारयामि एष महामुनीनाम् रत्न-आतपत्रानि अतिशोभनानि

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
कमनीय कमनीय pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
संसक्तमुक्तानि समुच्छ्रि pos=va,g=n,c=2,n=p,f=part
प्रधारयामि प्रधारय् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
महामुनीनाम् महामुनि pos=n,g=m,c=6,n=p
रत्न रत्न pos=n,comp=y
आतपत्रानि आतपत्र pos=n,g=n,c=2,n=p
अतिशोभनानि अतिशोभन pos=a,g=n,c=2,n=p