Original

रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन् गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् ॥

Segmented

रत्नप्रदीपान् च निवेदयामि सुवर्णपद्मेषु गन्ध-उपलिप्तेषु च कुट्टिमेषु किरामि पुष्प-प्रकरान् मनोज्ञान्

Analysis

Word Lemma Parse
रत्नप्रदीपान् रत्नप्रदीप pos=n,g=m,c=2,n=p
pos=i
निवेदयामि निवेदय् pos=v,p=1,n=s,l=lat
सुवर्णपद्मेषु सुवर्णपद्म pos=n,g=n,c=7,n=p
गन्ध गन्ध pos=n,comp=y
उपलिप्तेषु उपलिप् pos=va,g=m,c=7,n=p,f=part
pos=i
कुट्टिमेषु कुट्टिम pos=n,g=m,c=7,n=p
किरामि कृ pos=v,p=1,n=s,l=lat
पुष्प पुष्प pos=n,comp=y
प्रकरान् प्रकर pos=n,g=m,c=2,n=p
मनोज्ञान् मनोज्ञ pos=a,g=m,c=2,n=p