Original

स्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् तेभ्यो निविद्यं च निवेदयामि ॥

Segmented

स्फीत-स्फुरत्-गन्ध-मनोरमैः च तान् धूप-मेघैः उपधूपयामि भौज्यैः च स्वाद्यैः विविधैः च पेयैः तेभ्यः निविद्यम् च

Analysis

Word Lemma Parse
स्फीत स्फीत pos=a,comp=y
स्फुरत् स्फुर् pos=va,comp=y,f=part
गन्ध गन्ध pos=n,comp=y
मनोरमैः मनोरम pos=a,g=m,c=3,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
धूप धूप pos=n,comp=y
मेघैः मेघ pos=n,g=m,c=3,n=p
उपधूपयामि उपधूपय् pos=v,p=1,n=s,l=lat
भौज्यैः भौज्य pos=n,g=n,c=3,n=p
pos=i
स्वाद्यैः स्वाद्य pos=a,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
pos=i
पेयैः पेय pos=n,g=n,c=3,n=p
तेभ्यः तद् pos=n,g=m,c=4,n=p
निविद्यम् pos=i
निवेदय् pos=v,p=1,n=s,l=lat