Original

सर्वत्रिसाहस्रविसारिगन्धैर् गन्धोत्तमैस्ताननुलेपयामि सूत्तप्तसून्मृष्टसुधौतहेमप्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् ॥

Segmented

सर्व-त्रिसाहस्र-विसारिन्-गन्धैः गन्ध-उत्तमैः तान् अनुलेपयामि सु उत्तप्त-सु उन्मृज्-सु धौत-हेम-प्रभ-उज्ज्वलान् सर्व-मुनि-इन्द्र-कायान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
त्रिसाहस्र त्रिसाहस्र pos=n,comp=y
विसारिन् विसारिन् pos=a,comp=y
गन्धैः गन्ध pos=n,g=m,c=3,n=p
गन्ध गन्ध pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
अनुलेपयामि अनुलेपय् pos=v,p=1,n=s,l=lat
सु सु pos=i
उत्तप्त उत्तप् pos=va,comp=y,f=part
सु सु pos=i
उन्मृज् उन्मृज् pos=va,comp=y,f=part
सु सु pos=i
धौत धाव् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
प्रभ प्रभ pos=a,comp=y
उज्ज्वलान् उज्ज्वल pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
मुनि मुनि pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
कायान् काय pos=n,g=m,c=2,n=p