Original

दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् वस्त्रैरलङ्कारवरैश्च तैस्तैः समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि मण्डयामि ॥

Segmented

दिव्यैः मृदु-श्लक्ष्ण-विचित्र-शोभैः वस्त्रैः अलंकार-वरैः च तैः तैः समन्तभद्र-अजित-मञ्जुघोष-लोकेश्वर-आदीन् अपि मण्डयामि

Analysis

Word Lemma Parse
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
मृदु मृदु pos=a,comp=y
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
विचित्र विचित्र pos=a,comp=y
शोभैः शोभ pos=a,g=m,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=m,c=3,n=p
अलंकार अलंकार pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
pos=i
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
समन्तभद्र समन्तभद्र pos=n,comp=y
अजित अजित pos=n,comp=y
मञ्जुघोष मञ्जुघोष pos=n,comp=y
लोकेश्वर लोकेश्वर pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
अपि अपि pos=i
मण्डयामि मण्डय् pos=v,p=1,n=s,l=lat