Original

प्रधूपितैर्धौतमलैरतुल्यैर् वर्स्त्रैश्च तेषां तनुमुन्मृशामि ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि ॥

Segmented

प्रधूपितैः धौत-मलैः अतुल्यैः वस्त्रैः च तेषाम् तनुम् उन्मृशामि ततः सु रक्तानि सु धूपितानि ददामि तेभ्यो वर-चीवराणि

Analysis

Word Lemma Parse
प्रधूपितैः प्रधूपय् pos=va,g=n,c=3,n=p,f=part
धौत धाव् pos=va,comp=y,f=part
मलैः मल pos=n,g=n,c=3,n=p
अतुल्यैः अतुल्य pos=a,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तनुम् तनु pos=n,g=f,c=2,n=s
उन्मृशामि उन्मृश् pos=v,p=1,n=s,l=lat
ततः ततस् pos=i
सु सु pos=i
रक्तानि रक्त pos=a,g=n,c=2,n=p
सु सु pos=i
धूपितानि धूपय् pos=va,g=n,c=2,n=p,f=part
ददामि दा pos=v,p=1,n=s,l=lat
तेभ्यो तद् pos=n,g=m,c=4,n=p
वर वर pos=a,comp=y
चीवराणि चीवर pos=n,g=n,c=2,n=p