Original

मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं ॥

Segmented

मनोज्ञ-गन्ध-उदक-पुष्प-पूर्णैः कुम्भैः महारत्न-मयैः अनेकैः स्नानम् करोमि एष तथागतानाम् तद्-आत्मजानाम् च

Analysis

Word Lemma Parse
मनोज्ञ मनोज्ञ pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
उदक उदक pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
पूर्णैः पूर्ण pos=a,g=n,c=3,n=p
कुम्भैः कुम्भ pos=n,g=m,c=3,n=p
महारत्न महारत्न pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
अनेकैः अनेक pos=a,g=n,c=3,n=p
स्नानम् स्नान pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
तथागतानाम् तथागत pos=n,g=m,c=6,n=p
तद् तद् pos=n,comp=y
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
pos=i