Original

रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु ॥

Segmented

रत्न-उज्ज्वल-स्तम्भ-मनोरमेषु मुक्ता-मय-उद्भासिन्-वितानकेषु स्वच्छ-उज्ज्वल-स्फाटिक-कुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
मनोरमेषु मनोरम pos=a,g=n,c=7,n=p
मुक्ता मुक्ता pos=n,comp=y
मय मय pos=a,comp=y
उद्भासिन् उद्भासिन् pos=a,comp=y
वितानकेषु वितानक pos=n,g=m,c=7,n=p
स्वच्छ स्वच्छ pos=a,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
स्फाटिक स्फाटिक pos=a,comp=y
कुट्टिमेषु कुट्टिम pos=n,g=n,c=7,n=p
सुगन्धिषु सुगन्धि pos=a,g=n,c=7,n=p
स्नानगृहेषु स्नानगृह pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p