Original

तच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानां सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां ॥

Segmented

सम्यक् पूजाम् करोमि एष तथागतानाम् सद्धर्म-रत्नस्य च निर्मलस्य बुद्ध-आत्मजानाम् च गुण-उदधीनाम्

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
तथागतानाम् तथागत pos=n,g=m,c=6,n=p
सद्धर्म सद्धर्म pos=n,comp=y
रत्नस्य रत्न pos=n,g=n,c=6,n=s
pos=i
निर्मलस्य निर्मल pos=a,g=n,c=6,n=s
बुद्ध बुद्ध pos=n,comp=y
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
pos=i
गुण गुण pos=n,comp=y
उदधीनाम् उदधि pos=n,g=m,c=6,n=p