Original

अङ्गारतप्तोपलशस्त्रवृष्टिर् अद्यप्रभृत्यस्तु च पुष्पवृष्टिः तच्छस्त्रयुद्धं च परस्परेण कीडार्थमद्यास्तु च पुष्पयुद्धम् ॥

Segmented

अङ्गार-तप्त-उपल-शस्त्र-वृष्टिः अद्यप्रभृति अस्तु च पुष्प-वृष्टिः तद्-शस्त्र-युद्धम् च परस्परेण क्रीडा-अर्थम् अद्य अस्तु च पुष्प-युद्धम्

Analysis

Word Lemma Parse
अङ्गार अङ्गार pos=n,comp=y
तप्त तप् pos=va,comp=y,f=part
उपल उपल pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
अद्यप्रभृति अद्यप्रभृति pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
परस्परेण परस्पर pos=n,g=m,c=3,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
पुष्प पुष्प pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s