Original

सो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः ॥

Segmented

सो अङ्गार-राशिः मणि-राशिः अस्तु तप्ता च भूः स्फाटिक-कुट्टिमम् स्यात् भवन्तु संघात-महीधराः च पूजा-विमानाः सुगत-प्रपूर्णाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अङ्गार अङ्गार pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तप्ता तप् pos=va,g=f,c=1,n=s,f=part
pos=i
भूः भू pos=n,g=f,c=1,n=s
स्फाटिक स्फाटिक pos=n,comp=y
कुट्टिमम् कुट्टिम pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
भवन्तु भू pos=v,p=3,n=p,l=lot
संघात संघात pos=n,comp=y
महीधराः महीधर pos=n,g=m,c=1,n=p
pos=i
पूजा पूजा pos=n,comp=y
विमानाः विमान pos=n,g=m,c=1,n=p
सुगत सुगत pos=n,comp=y
प्रपूर्णाः प्रप्￞ pos=va,g=m,c=1,n=p,f=part