Original

असिपत्रवनं तेषां स्यान्नन्दनवनद्युतिः कूटशाल्मलीवृक्षाश्च जायन्तां कल्पपादपाः ॥

Segmented

असिपत्त्रवनम् तेषाम् स्यान् नन्दन-वन-द्युतिः कूट-शाल्मली-वृक्षाः च जायन्ताम् कल्प-पादपाः

Analysis

Word Lemma Parse
असिपत्त्रवनम् असिपत्त्रवन pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
नन्दन नन्दन pos=n,comp=y
वन वन pos=n,comp=y
द्युतिः द्युति pos=n,g=f,c=1,n=s
कूट कूट pos=n,comp=y
शाल्मली शाल्मली pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
जायन्ताम् जन् pos=v,p=3,n=p,l=lot
कल्प कल्प pos=n,comp=y
पादपाः पादप pos=n,g=m,c=1,n=p