Original

मञ्जुघोषं नमस्यामि यत् प्रसादान्मतिः शुभे कल्याणमित्रं वन्दे ऽहं यत् प्रसादाच्च वर्धत इति ॥

Segmented

मञ्जुघोषम् नमस्यामि यत् प्रसादात् मतिः शुभे कल्याणमित्रम् वन्दे अहम् यत् प्रसादाच् च वर्धत इति

Analysis

Word Lemma Parse
मञ्जुघोषम् मञ्जुघोष pos=n,g=m,c=2,n=s
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
मतिः मति pos=n,g=f,c=1,n=s
शुभे शुभ pos=n,g=n,c=7,n=s
कल्याणमित्रम् कल्याणमित्र pos=n,g=n,c=2,n=s
वन्दे वन्द् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
यत् यत् pos=i
प्रसादाच् प्रसाद pos=n,g=m,c=5,n=s
pos=i
वर्धत वृध् pos=v,p=3,n=s,l=lat
इति इति pos=i