Original

यत्किंचिज्जगतो दुःखं तत् सर्वं मयि पच्यताम् बोधिसत्त्वशुभैः सर्वैर् जगत् सुखितमस्तु च ॥

Segmented

यत् किंचिज् जगतो दुःखम् तत् सर्वम् मयि पच्यताम् बोधिसत्त्व-शुभैः सर्वैः जगत् सुखितम् अस्तु च

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किंचिज् कश्चित् pos=n,g=n,c=1,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
पच्यताम् पच् pos=v,p=3,n=s,l=lot
बोधिसत्त्व बोधिसत्त्व pos=n,comp=y
शुभैः शुभ pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
जगत् जगन्त् pos=n,g=n,c=1,n=s
सुखितम् सुखय् pos=va,g=n,c=1,n=s,f=part
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i