Original

दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने यदाचरति मञ्जुश्रीः सैव चर्या भवेन्मम ॥

Segmented

दश-दिः-व्योम-पर्यन्त-सर्व-सत्त्व-अर्थ-साधने यत् आचरति मञ्जुश्रीः सा एव चर्या भवेत् मे

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
दिः दिश् pos=n,comp=y
व्योम व्योमन् pos=n,comp=y
पर्यन्त पर्यन्त pos=n,comp=y
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
आचरति आचर् pos=v,p=3,n=s,l=lat
मञ्जुश्रीः मञ्जुश्री pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
चर्या चर्या pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s