Original

यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः ॥

Segmented

यदा च द्रष्टु-कामः स्याम् प्रष्टु-कामः च किंचन तम् एव नाथम् पश्येयम् मञ्जु-नाथम् अविघ्नात्

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
प्रष्टु प्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
मञ्जु मञ्जु pos=n,comp=y
नाथम् नाथ pos=n,g=m,c=2,n=s
अविघ्नात् अविघ्न pos=n,g=n,c=5,n=s