Original

येन तेनासनेनाहं यापयेयं बलान्वितः विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु ॥

Segmented

येन तेन आसनेन अहम् यापयेयम् बल-अन्वितः विवेक-वास-सामग्रीम् प्राप्नुयाम् सर्व-जातिषु

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
आसनेन आसन pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
यापयेयम् यापय् pos=v,p=1,n=s,l=vidhilin
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
विवेक विवेक pos=n,comp=y
वास वास pos=n,comp=y
सामग्रीम् सामग्री pos=n,g=f,c=2,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
जातिषु जाति pos=n,g=f,c=7,n=p