Original

जातिस्मरत्वं प्रव्रज्याम् अहं च प्राप्नुयां सदा यावत् प्रमुदितां भूमिं मञ्जुघोषपरिग्रहात् ॥

Segmented

जाति-स्मर-त्वम् प्रव्रज्याम् अहम् च प्राप्नुयाम् सदा यावत् प्रमुदिताम् भूमिम् मञ्जुघोष-परिग्रहात्

Analysis

Word Lemma Parse
जाति जाति pos=n,comp=y
स्मर स्मर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रव्रज्याम् प्रव्रज्या pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
सदा सदा pos=i
यावत् यावत् pos=i
प्रमुदिताम् प्रमुद् pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
मञ्जुघोष मञ्जुघोष pos=n,comp=y
परिग्रहात् परिग्रह pos=n,g=m,c=5,n=s