Original

प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः ॥

Segmented

प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकाः तथा देव-असुर-नरैः नित्यम् पूज्यमानाः स गौरवैः

Analysis

Word Lemma Parse
प्रत्येकबुद्धाः प्रत्येकबुद्ध pos=n,g=m,c=1,n=p
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
श्रावकाः श्रावक pos=n,g=m,c=1,n=p
तथा तथा pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
नरैः नर pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
पूज्यमानाः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
गौरवैः गौरव pos=n,g=m,c=3,n=p