Original

शीतार्ताः प्राप्नुवन्तूष्णम् उष्णार्ताः सन्तु शीतलाः बोधिसत्त्वमहामेघसंभवैर्जलसागरैः ॥

Segmented

शीत-आर्ताः प्राप्नुवन्तु उष्णम् उष्ण-आर्ताः सन्तु शीतलाः बोधिसत्त्व-महा-मेघ-सम्भवैः जल-सागरैः

Analysis

Word Lemma Parse
शीत शीत pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
प्राप्नुवन्तु प्राप् pos=v,p=3,n=p,l=lot
उष्णम् उष्ण pos=n,g=n,c=2,n=s
उष्ण उष्ण pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
शीतलाः शीतल pos=a,g=m,c=1,n=p
बोधिसत्त्व बोधिसत्त्व pos=n,comp=y
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
सम्भवैः सम्भव pos=n,g=m,c=3,n=p
जल जल pos=n,comp=y
सागरैः सागर pos=n,g=m,c=3,n=p