Original

सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः यच्चिन्तयन्ति ते नाथास् तत् सत्त्वानां समृध्यतु ॥

Segmented

सिध्यन्तु बोधिसत्त्वानाम् जगत्-अर्थम् मनोरथाः यच् चिन्तयन्ति ते नाथाः तत् सत्त्वानाम् समृध्यतु

Analysis

Word Lemma Parse
सिध्यन्तु सिध् pos=v,p=3,n=p,l=lot
बोधिसत्त्वानाम् बोधिसत्त्व pos=n,g=m,c=6,n=p
जगत् जगन्त् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मनोरथाः मनोरथ pos=n,g=m,c=1,n=p
यच् यद् pos=n,g=n,c=2,n=s
चिन्तयन्ति चिन्तय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नाथाः नाथ pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
समृध्यतु समृध् pos=v,p=3,n=s,l=lot