Original

पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा ॥

Segmented

पूज्यन्ताम् सर्व-संबुद्धाः सर्व-सत्त्वैः अनेकधा अचिन्त्य-बौद्ध-सौख्येन सुखिनः सन्तु भूयसा

Analysis

Word Lemma Parse
पूज्यन्ताम् पूजय् pos=v,p=3,n=p,l=lot
सर्व सर्व pos=n,comp=y
संबुद्धाः सम्बुध् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
सत्त्वैः सत्त्व pos=n,g=m,c=3,n=p
अनेकधा अनेकधा pos=i
अचिन्त्य अचिन्त्य pos=a,comp=y
बौद्ध बौद्ध pos=a,comp=y
सौख्येन सौख्य pos=n,g=n,c=3,n=s
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
भूयसा भूयस् pos=a,g=m,c=3,n=s