Original

अभुक्त्वापायिकं दुःखं विना दुस्करचर्यया दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात् ॥

Segmented

अ भुक्त्वा आपायिकम् दुःखम् विना दुष्कर-चर्यया दिव्येन एकेन कायेन जगत्-बुद्धत्वम् आप्नुयात्

Analysis

Word Lemma Parse
pos=i
भुक्त्वा भुज् pos=vi
आपायिकम् आपायिक pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
विना विना pos=i
दुष्कर दुष्कर pos=a,comp=y
चर्यया चर्या pos=n,g=f,c=3,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
कायेन काय pos=n,g=m,c=3,n=s
जगत् जगन्त् pos=n,comp=y
बुद्धत्वम् बुद्धत्व pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin