Original

पण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः ॥

Segmented

पण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः भवन्तु शुद्ध-संतानाः सर्व-दिः-ख्या-कीर्ति

Analysis

Word Lemma Parse
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
सन्तु अस् pos=v,p=3,n=p,l=lot
लाभिनः लाभिन् pos=a,g=m,c=1,n=p
पैण्डपातिकाः पैण्डपातिक pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
शुद्ध शुध् pos=va,comp=y,f=part
संतानाः संतान pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दिः दिश् pos=n,comp=y
ख्या ख्या pos=va,comp=y,f=part
कीर्ति कीर्ति pos=n,g=m,c=1,n=p