Original

दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः ॥

Segmented

दुःशीलाः सन्तु संविग्नाः पाप-क्षय-रताः सदा सुगत्याः लाभिनः सन्तु तत्र च अ खण्डित-व्रताः

Analysis

Word Lemma Parse
दुःशीलाः दुःशील pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
पाप पाप pos=n,comp=y
क्षय क्षय pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
सुगत्याः सुगति pos=n,g=f,c=6,n=s
लाभिनः लाभिन् pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
तत्र तत्र pos=i
pos=i
pos=i
खण्डित खण्डय् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p