Original

लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा ॥

Segmented

लाभिन्यः सन्तु भिक्षुण्यः कलह-आयास-वर्जिताः भवन्तु अखण्ड-शीलाः च सर्वे प्रव्रजिताः तथा

Analysis

Word Lemma Parse
लाभिन्यः लाभिन् pos=a,g=f,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
भिक्षुण्यः भिक्षुणी pos=n,g=f,c=1,n=p
कलह कलह pos=n,comp=y
आयास आयास pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=f,c=1,n=p,f=part
भवन्तु भू pos=v,p=3,n=p,l=lot
अखण्ड अखण्ड pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रव्रजिताः प्रव्रजित pos=n,g=m,c=1,n=p
तथा तथा pos=i