Original

विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः ॥

Segmented

विवेक-लाभिनः सन्तु शिक्षा-कामाः च भिक्षवः कर्मणि अचित्ताः ध्यायन्तु सर्व-विक्षेप-वर्जिताः

Analysis

Word Lemma Parse
विवेक विवेक pos=n,comp=y
लाभिनः लाभिन् pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
शिक्षा शिक्षा pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अचित्ताः अचित्त pos=a,g=m,c=1,n=p
ध्यायन्तु ध्या pos=v,p=3,n=p,l=lot
सर्व सर्व pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part