Original

पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः नित्यं स्यात् संघसामग्री संघकार्यं च सिध्यतु ॥

Segmented

पाठ-स्वाध्याय-कलिलाः विहाराः सन्तु सुस्थिताः नित्यम् स्यात् संघ-सामग्री संघ-कार्यम् च सिध्यतु

Analysis

Word Lemma Parse
पाठ पाठ pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
कलिलाः कलिल pos=a,g=m,c=1,n=p
विहाराः विहार pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
सुस्थिताः सुस्थित pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संघ संघ pos=n,comp=y
सामग्री सामग्री pos=n,g=f,c=1,n=s
संघ संघ pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
सिध्यतु सिध् pos=v,p=3,n=s,l=lot