Original

शक्ता भवन्तु चौषध्यो मन्त्राः सिद्धन्तु जापिनाम् भवन्तु करुणाविष्टा डाकिनीराक्षसादयः ॥

Segmented

शक्ता भवन्तु च औषध्यः मन्त्राः सिध्यन्तु जापिनाम् भवन्तु करुणा-आविष्टाः डाकिनी-राक्षस-आदयः

Analysis

Word Lemma Parse
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
भवन्तु भू pos=v,p=3,n=p,l=lot
pos=i
औषध्यः औषधी pos=n,g=f,c=1,n=p
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
सिध्यन्तु सिध् pos=v,p=3,n=p,l=lot
जापिनाम् जापिन् pos=a,g=m,c=6,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
करुणा करुणा pos=n,comp=y
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
डाकिनी डाकिनी pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p