Original

यावन्तो नारकाः केचिद् विद्यन्ते लोकधातुषु सुखावती सुखामोदैर् मोदन्तां तेषु देहिनः ॥

Segmented

यावन्तो नारकाः केचिद् विद्यन्ते लोकधातुषु सुखावती सुख-आमोदैः मोदन्ताम् तेषु देहिनः

Analysis

Word Lemma Parse
यावन्तो यावत् pos=a,g=m,c=1,n=p
नारकाः नारक pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विद्यन्ते विद् pos=v,p=3,n=p,l=lat
लोकधातुषु लोकधातु pos=n,g=m,c=7,n=p
सुखावती सुखावती pos=n,g=f,c=1,n=s
सुख सुख pos=n,comp=y
आमोदैः आमोद pos=n,g=m,c=3,n=p
मोदन्ताम् मुद् pos=v,p=3,n=p,l=lot
तेषु तद् pos=n,g=m,c=7,n=p
देहिनः देहिन् pos=n,g=m,c=1,n=p