Original

देवो वर्षतु कालेन शस्यसंपत्तिरस्तु च स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः ॥

Segmented

देवो वर्षतु कालेन शस्य-संपत्तिः अस्तु च स्फीतो भवतु लोकः च राजा भवतु धार्मिकः

Analysis

Word Lemma Parse
देवो देव pos=n,g=m,c=1,n=s
वर्षतु वृष् pos=v,p=3,n=s,l=lot
कालेन काल pos=n,g=m,c=3,n=s
शस्य शस्य pos=n,comp=y
संपत्तिः सम्पत्ति pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
स्फीतो स्फीत pos=a,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s