Original

रम्याः कल्पद्रुमोद्यानैः दिशः सर्वा भवन्तु च बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः ॥

Segmented

रम्याः कल्पद्रुम-उद्यानैः दिशः सर्वा भवन्तु च बुद्ध-बुद्ध-आत्मज-आकृ धर्म-ध्वनि-मनोहरैः

Analysis

Word Lemma Parse
रम्याः रम्य pos=a,g=f,c=1,n=p
कल्पद्रुम कल्पद्रुम pos=n,comp=y
उद्यानैः उद्यान pos=n,g=n,c=3,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
pos=i
बुद्ध बुद्ध pos=n,comp=y
बुद्ध बुद्ध pos=n,comp=y
आत्मज आत्मज pos=n,comp=y
आकृ आकृ pos=va,g=f,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
ध्वनि ध्वनि pos=n,comp=y
मनोहरैः मनोहर pos=a,g=n,c=3,n=p