Original

अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु ॥

Segmented

अप्रमेय-आयुषः च एव सर्व-सत्त्वाः भवन्तु ते नित्यम् जीवन्तु सुखिता मृत्यु-शब्दः अपि नश्यतु

Analysis

Word Lemma Parse
अप्रमेय अप्रमेय pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
सुखिता सुखय् pos=va,g=m,c=1,n=p,f=part
मृत्यु मृत्यु pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
अपि अपि pos=i
नश्यतु नश् pos=v,p=3,n=s,l=lot