Original

बोधिचित्ताविरहिता बोधिचर्यापरायणाः बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः ॥

Segmented

बोधि-चित्त-अविरहिताः बोधि-चर्या-परायणाः बुद्धैः परिगृहीताः च मार-कर्म-विवर्जिताः

Analysis

Word Lemma Parse
बोधि बोधि pos=n,comp=y
चित्त चित्त pos=n,comp=y
अविरहिताः अविरहित pos=a,g=m,c=1,n=p
बोधि बोधि pos=n,comp=y
चर्या चर्या pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
बुद्धैः बुद्ध pos=n,g=m,c=3,n=p
परिगृहीताः परिग्रह् pos=va,g=m,c=1,n=p,f=part
pos=i
मार मार pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part