Original

अनेन मम पुण्येन सर्वसत्त्वा अशेषतः विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा ॥

Segmented

अनेन मम पुण्येन सर्व-सत्त्वाः अशेषतः विरम्य सर्व-पापेभ्यः कुर्वन्तु कुशलम् सदा

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
पुण्येन पुण्य pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
अशेषतः अशेष pos=n,g=m,c=5,n=s
विरम्य विरम् pos=vi
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
कुशलम् कुशल pos=n,g=n,c=2,n=s
सदा सदा pos=i