Original

याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः प्राप्नुवन्तु च तां नीचा हतमाना भवन्तु च ॥

Segmented

याः काश्चन स्त्रियो लोके पुरुष-त्वम् व्रजन्तु ताः प्राप्नुवन्तु च ताम् नीचा हत-मानाः भवन्तु च

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
काश्चन कश्चन pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
व्रजन्तु व्रज् pos=v,p=3,n=p,l=lot
ताः तद् pos=n,g=f,c=1,n=p
प्राप्नुवन्तु प्राप् pos=v,p=3,n=p,l=lot
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
नीचा नीच pos=a,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
मानाः मान pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
pos=i