Original

आसंसारं सुखज्यानिर् माभूत्तेषां कदाचन बोधिसत्त्वसुखं प्राप्तुं भवत्यविरतं जगत् ॥

Segmented

आसंसारम् सुख-ज्यानिः मा भूत् तेषाम् कदाचन बोधिसत्त्व-सुखम् प्राप्तुम् भवति अविरतम् जगत्

Analysis

Word Lemma Parse
आसंसारम् आसंसारम् pos=i
सुख सुख pos=n,comp=y
ज्यानिः ज्यानि pos=n,g=f,c=1,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
तेषाम् तद् pos=n,g=m,c=6,n=p
कदाचन कदाचन pos=i
बोधिसत्त्व बोधिसत्त्व pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्तुम् प्राप् pos=vi
भवति भू pos=v,p=3,n=s,l=lat
अविरतम् अविरत pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s