Original

अल्पौजसश्च ये सत्त्वास् ते भवन्तु महौजसः भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः ॥

Segmented

अल्प-ओजसः च ये सत्त्वाः ते भवन्तु महा-ओजसः भवन्तु रूप-सम्पन्नाः ये विरूपाः तपस्विनः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
रूप रूप pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
विरूपाः विरूप pos=a,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p