Original

भवन्त्वक्षयकोशाश्च यावद् नगनगञ्जवत् निर्द्वन्द्वा निरुपायास्ताः सन्तु स्वाधीनवृत्तयः ॥

Segmented

भवन्तु अक्षय-कोशाः च यावन् निर्द्वंद्वा निरुपाय ताः सन्तु स्वाधीन-वृत्तयः

Analysis

Word Lemma Parse
भवन्तु भू pos=v,p=3,n=p,l=lot
अक्षय अक्षय pos=a,comp=y
कोशाः कोश pos=n,g=m,c=1,n=p
pos=i
यावन् यावत् pos=i
निर्द्वंद्वा निर्द्वंद्व pos=a,g=f,c=1,n=p
निरुपाय निरुपाय pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
स्वाधीन स्वाधीन pos=a,comp=y
वृत्तयः वृत्ति pos=n,g=f,c=1,n=p