Original

सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः ॥

Segmented

सुप्त-मत्त-प्रमत्तानाम् व्याधि-आरण्य-आदि-संकटे अनाथ-बाल-वृद्धानाम् रक्षाम् कुर्वन्तु देवताः

Analysis

Word Lemma Parse
सुप्त स्वप् pos=va,comp=y,f=part
मत्त मद् pos=va,comp=y,f=part
प्रमत्तानाम् प्रमद् pos=va,g=m,c=6,n=p,f=part
व्याधि व्याधि pos=n,comp=y
आरण्य आरण्य pos=n,comp=y
आदि आदि pos=n,comp=y
संकटे संकट pos=n,g=n,c=7,n=s
अनाथ अनाथ pos=a,comp=y
बाल बाल pos=n,comp=y
वृद्धानाम् वृद्ध pos=n,g=m,c=6,n=p
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
देवताः देवता pos=n,g=f,c=1,n=p