Original

कान्तारोन्मार्गपतिता लभन्तां सार्थसंहतिम् अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः ॥

Segmented

कान्तार-उन्मार्ग-पतिताः लभन्ताम् सार्थ-संहतिम् अश्रमेण च गच्छन्तु चौर-व्याघ्र-आदि-निर्भयाः

Analysis

Word Lemma Parse
कान्तार कान्तार pos=n,comp=y
उन्मार्ग उन्मार्ग pos=n,comp=y
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
लभन्ताम् लभ् pos=v,p=3,n=p,l=lot
सार्थ सार्थ pos=n,comp=y
संहतिम् संहति pos=n,g=f,c=2,n=s
अश्रमेण अश्रम pos=a,g=m,c=3,n=s
pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
चौर चौर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
आदि आदि pos=n,comp=y
निर्भयाः निर्भय pos=a,g=m,c=1,n=p